Original

एवमेव प्रजाः सर्वा राजानमभिसंश्रिताः ।सम्यग्वृत्ताः स्वधर्मस्था न कुतश्चिद्भयान्विताः ॥ १९ ॥

Segmented

एवम् एव प्रजाः सर्वा राजानम् अभिसंश्रिताः सम्यक् वृत् स्वधर्म-स्थाः न कुतश्चिद् भय-अन्विताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिसंश्रिताः अभिसंश्रि pos=va,g=f,c=1,n=p,f=part
सम्यक् सम्यक् pos=i
वृत् वृत् pos=va,g=f,c=1,n=p,f=part
स्वधर्म स्वधर्म pos=n,comp=y
स्थाः स्थ pos=a,g=f,c=1,n=p
pos=i
कुतश्चिद् कुतश्चिद् pos=i
भय भय pos=n,comp=y
अन्विताः अन्वित pos=a,g=f,c=1,n=p