Original

तावता स कृतप्रज्ञश्चिरं यशसि तिष्ठति ।तस्य धर्मस्य सर्वस्य भागी राजपुरोहितः ॥ १८ ॥

Segmented

तावता स कृतप्रज्ञः चिरम् यशसि तिष्ठति तस्य धर्मस्य सर्वस्य भागी राज-पुरोहितः

Analysis

Word Lemma Parse
तावता तावत् pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
कृतप्रज्ञः कृतप्रज्ञ pos=a,g=m,c=1,n=s
चिरम् चिरम् pos=i
यशसि यशस् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
भागी भागिन् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s