Original

राजा चरति यं धर्मं ब्राह्मणेन निदर्शितम् ।शुश्रूषुरनहंवादी क्षत्रधर्मव्रते स्थितः ॥ १७ ॥

Segmented

राजा चरति यम् धर्मम् ब्राह्मणेन निदर्शितम् शुश्रूषुः अन् अहंवादी क्षत्र-धर्म-व्रते स्थितः

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
निदर्शितम् निदर्शय् pos=va,g=m,c=2,n=s,f=part
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
अन् अन् pos=i
अहंवादी अहंवादिन् pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part