Original

ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीतवाक् ।श्रेयो नयति राजानं ब्रुवंश्चित्रां सरस्वतीम् ॥ १६ ॥

Segmented

ब्राह्मणो हि कुले जातः कृतप्रज्ञो विनीत-वाच् श्रेयो नयति राजानम् ब्रुवाणः चित्राम् सरस्वतीम्

Analysis

Word Lemma Parse
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हि हि pos=i
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कृतप्रज्ञो कृतप्रज्ञ pos=a,g=m,c=1,n=s
विनीत विनी pos=va,comp=y,f=part
वाच् वाच् pos=n,g=m,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
नयति नी pos=v,p=3,n=s,l=lat
राजानम् राजन् pos=n,g=m,c=2,n=s
ब्रुवाणः ब्रू pos=va,g=m,c=1,n=s,f=part
चित्राम् चित्र pos=a,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s