Original

स्वधर्मपरितृप्ताय यो न वित्तपरो भवेत् ।यो राजानं नयेद्बुद्ध्या सर्वतः परिपूर्णया ॥ १५ ॥

Segmented

स्वधर्म-परितृप्ताय यो न वित्त-परः भवेत् यो राजानम् नयेद् बुद्ध्या सर्वतः परिपूर्णया

Analysis

Word Lemma Parse
स्वधर्म स्वधर्म pos=n,comp=y
परितृप्ताय परितृप् pos=va,g=m,c=4,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
pos=i
वित्त वित्त pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
नयेद् नी pos=v,p=3,n=s,l=vidhilin
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
सर्वतः सर्वतस् pos=i
परिपूर्णया परिपृ pos=va,g=f,c=3,n=s,f=part