Original

यः कश्चिद्विजयेद्भूमिं ब्राह्मणाय निवेदयेत् ।श्रुतवृत्तोपपन्नाय धर्मज्ञाय तपस्विने ॥ १४ ॥

Segmented

यः कश्चिद् विजयेद् भूमिम् ब्राह्मणाय निवेदयेत् श्रुत-वृत्त-उपपन्नाय धर्म-ज्ञाय तपस्विने

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
विजयेद् विजि pos=v,p=3,n=s,l=vidhilin
भूमिम् भूमि pos=n,g=f,c=2,n=s
ब्राह्मणाय ब्राह्मण pos=n,g=m,c=4,n=s
निवेदयेत् निवेदय् pos=v,p=3,n=s,l=vidhilin
श्रुत श्रुत pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपपन्नाय उपपद् pos=va,g=m,c=4,n=s,f=part
धर्म धर्म pos=n,comp=y
ज्ञाय ज्ञ pos=a,g=m,c=4,n=s
तपस्विने तपस्विन् pos=n,g=m,c=4,n=s