Original

एष ते प्रथमः कल्प आपद्यन्यो भवेदतः ।यदि स्वर्गे परं स्थानं धर्मतः परिमार्गसि ॥ १३ ॥

Segmented

एष ते प्रथमः कल्प आपदि अन्यः भवेद् अतः यदि स्वर्गे परम् स्थानम् धर्मतः परिमार्गसि

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
कल्प कल्प pos=n,g=m,c=1,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अतः अतस् pos=i
यदि यदि pos=i
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
परम् पर pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
परिमार्गसि परिमार्ग् pos=v,p=2,n=s,l=lat