Original

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।गुरुर्हि सर्ववर्णानां ज्येष्ठः श्रेष्ठश्च वै द्विजः ॥ ११ ॥

Segmented

स्वम् एव ब्राह्मणो भुङ्क्ते स्वम् वस्ते स्वम् ददाति च गुरुः हि सर्व-वर्णानाम् ज्येष्ठः श्रेष्ठः च वै द्विजः

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=2,n=s
एव एव pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
स्वम् स्व pos=a,g=n,c=2,n=s
वस्ते वस् pos=v,p=3,n=s,l=lat
स्वम् स्व pos=a,g=n,c=2,n=s
ददाति दा pos=v,p=3,n=s,l=lat
pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s