Original

भीष्म उवाच ।य एव तु सतो रक्षेदसतश्च निबर्हयेत् ।स एव राज्ञा कर्तव्यो राजन्राजपुरोहितः ॥ १ ॥

Segmented

भीष्म उवाच य एव तु सतो रक्षेद् असतः च निबर्हयेत् स एव राज्ञा कर्तव्यो राजन् राज-पुरोहितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
सतो सत् pos=a,g=m,c=2,n=p
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
असतः असत् pos=a,g=m,c=2,n=p
pos=i
निबर्हयेत् निबर्हय् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s