Original

मूर्खो ह्यधिकृतोऽर्थेषु कार्याणामविशारदः ।प्रजाः क्लिश्नात्ययोगेन कामद्वेषसमन्वितः ॥ ९ ॥

Segmented

मूर्खो हि अधिकृतः ऽर्थेषु कार्याणाम् अ विशारदः प्रजाः क्लिश्नाति अयोगेन काम-द्वेष-समन्वितः

Analysis

Word Lemma Parse
मूर्खो मूर्ख pos=a,g=m,c=1,n=s
हि हि pos=i
अधिकृतः अधिकृ pos=va,g=m,c=1,n=s,f=part
ऽर्थेषु अर्थ pos=n,g=m,c=7,n=p
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
pos=i
विशारदः विशारद pos=a,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
क्लिश्नाति क्लिश् pos=v,p=3,n=s,l=lat
अयोगेन अयोग pos=n,g=m,c=3,n=s
काम काम pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s