Original

मा स्म लुब्धांश्च मूर्खांश्च कामे चार्थेषु यूयुजः ।अलुब्धान्बुद्धिसंपन्नान्सर्वकर्मसु योजयेत् ॥ ८ ॥

Segmented

मा स्म लुब्धान् च मूर्खान् च कामे च अर्थेषु यूयुजः अलुब्धान् बुद्धि-सम्पन्नान् सर्व-कर्मसु योजयेत्

Analysis

Word Lemma Parse
मा मा pos=i
स्म स्म pos=i
लुब्धान् लुभ् pos=va,g=m,c=2,n=p,f=part
pos=i
मूर्खान् मूर्ख pos=a,g=m,c=2,n=p
pos=i
कामे काम pos=n,g=m,c=7,n=s
pos=i
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
यूयुजः युज् pos=v,p=2,n=s,l=lun_unaug
अलुब्धान् अलुब्ध pos=a,g=m,c=2,n=p
बुद्धि बुद्धि pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
योजयेत् योजय् pos=v,p=3,n=s,l=vidhilin