Original

आर्जवेन च संपन्नो धृत्या बुद्ध्या च भारत ।अर्थार्थं परिगृह्णीयात्कामक्रोधौ च वर्जयेत् ॥ ६ ॥

Segmented

आर्जवेन च सम्पन्नो धृत्या बुद्ध्या च भारत अर्थ-अर्थम् परिगृह्णीयात् काम-क्रोधौ च वर्जयेत्

Analysis

Word Lemma Parse
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
pos=i
सम्पन्नो सम्पद् pos=va,g=m,c=1,n=s,f=part
धृत्या धृति pos=n,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परिगृह्णीयात् परिग्रह् pos=v,p=3,n=s,l=vidhilin
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin