Original

धर्मकार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च ।ब्राह्मणान्वाचयेथास्त्वमर्थसिद्धिजयाशिषः ॥ ५ ॥

Segmented

धर्म-कार्याणि निर्वर्त्य मङ्गलानि प्रयुज्य च ब्राह्मणान् वाचयेथाः त्वम् अर्थ-सिद्धि-जय-आशिषः

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
निर्वर्त्य निर्वर्तय् pos=vi
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
प्रयुज्य प्रयुज् pos=vi
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वाचयेथाः वाचय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
जय जय pos=n,comp=y
आशिषः आशिस् pos=n,g=f,c=2,n=p