Original

प्रत्युत्थायोपसंगृह्य चरणावभिवाद्य च ।अथ सर्वाणि कुर्वीथाः कार्याणि सपुरोहितः ॥ ४ ॥

Segmented

प्रत्युत्थाय उपसंगृह्य चरणौ अभिवाद्य च अथ सर्वाणि कुर्वीथाः कार्याणि स पुरोहितः

Analysis

Word Lemma Parse
प्रत्युत्थाय प्रत्युत्था pos=vi
उपसंगृह्य उपसंग्रह् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
अभिवाद्य अभिवादय् pos=vi
pos=i
अथ अथ pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कुर्वीथाः कृ pos=v,p=2,n=s,l=vidhilin
कार्याणि कार्य pos=n,g=n,c=2,n=p
pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s