Original

स राज्यमृद्धिमत्प्राप्य धर्मेण परिपालयन् ।इन्द्रं तर्पय सोमेन कामैश्च सुहृदो जनान् ॥ ३३ ॥

Segmented

स राज्यम् ऋद्धिमत् प्राप्य धर्मेण परिपालयन् इन्द्रम् तर्पय सोमेन कामैः च सुहृदो जनान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
धर्मेण धर्म pos=n,g=m,c=3,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तर्पय तर्पय् pos=v,p=2,n=s,l=lot
सोमेन सोम pos=n,g=m,c=3,n=s
कामैः काम pos=n,g=m,c=3,n=p
pos=i
सुहृदो सुहृद् pos=n,g=m,c=2,n=p
जनान् जन् pos=va,g=m,c=1,n=s,f=part