Original

स्वर्गलोके च महतीं श्रियं प्राप्स्यसि पाण्डव ।असंभवश्च धर्माणामीदृशानामराजसु ।तस्माद्राजैव नान्योऽस्ति यो महत्फलमाप्नुयात् ॥ ३२ ॥

Segmented

स्वर्ग-लोके च महतीम् श्रियम् प्राप्स्यसि पाण्डव असम्भवः च धर्माणाम् ईदृशानाम् अ राजसु तस्माद् राजा एव न अन्यः ऽस्ति यो महत् फलम् आप्नुयात्

Analysis

Word Lemma Parse
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
असम्भवः असंभव pos=n,g=m,c=1,n=s
pos=i
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
ईदृशानाम् ईदृश pos=a,g=m,c=6,n=p
pos=i
राजसु राजन् pos=n,g=m,c=7,n=p
तस्माद् तस्मात् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin