Original

स्विष्टिः स्वधीतिः सुतपा लोकाञ्जयति यावतः ।क्षणेन तानवाप्नोति प्रजा धर्मेण पालयन् ॥ ३० ॥

Segmented

सु इष्टि सु अधीति सु तपाः लोकाञ् जयति यावतः क्षणेन तान् अवाप्नोति प्रजा धर्मेण पालयन्

Analysis

Word Lemma Parse
सु सु pos=i
इष्टि इष्टि pos=n,g=m,c=1,n=s
सु सु pos=i
अधीति अधीति pos=n,g=m,c=1,n=s
सु सु pos=i
तपाः तपस् pos=n,g=m,c=1,n=s
लोकाञ् लोक pos=n,g=m,c=2,n=p
जयति जि pos=v,p=3,n=s,l=lat
यावतः यावत् pos=a,g=m,c=2,n=p
क्षणेन क्षण pos=n,g=m,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part