Original

धर्मनिष्ठाञ्श्रुतवतो वेदव्रतसमाहितान् ।अर्चितान्वासयेथास्त्वं गृहे गुणवतो द्विजान् ॥ ३ ॥

Segmented

धर्म-निष्ठा श्रुतवतो वेद-व्रत-समाहितान् अर्चितान् वासयेथाः त्वम् गृहे गुणवतो द्विजान्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
निष्ठा निष्ठा pos=n,g=m,c=2,n=p
श्रुतवतो श्रुतवत् pos=a,g=m,c=2,n=p
वेद वेद pos=n,comp=y
व्रत व्रत pos=n,comp=y
समाहितान् समाहित pos=a,g=m,c=2,n=p
अर्चितान् अर्चय् pos=va,g=m,c=2,n=p,f=part
वासयेथाः वासय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
गृहे गृह pos=n,g=n,c=7,n=s
गुणवतो गुणवत् pos=a,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p