Original

यदह्ना कुरुते पुण्यं प्रजा धर्मेण पालयन् ।दश वर्षसहस्राणि तस्य भुङ्क्ते फलं दिवि ॥ २९ ॥

Segmented

यद् अह्ना कुरुते पुण्यम् प्रजा धर्मेण पालयन् दश वर्ष-सहस्राणि तस्य भुङ्क्ते फलम् दिवि

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अह्ना अहर् pos=n,g=n,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
पुण्यम् पुण्य pos=n,g=n,c=2,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
दश दशन् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=n,c=6,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
दिवि दिव् pos=n,g=,c=7,n=s