Original

यदह्ना कुरुते पापमरक्षन्भयतः प्रजाः ।राजा वर्षसहस्रेण तस्यान्तमधिगच्छति ॥ २८ ॥

Segmented

यद् अह्ना कुरुते पापम् अ रक्षन् भयतः प्रजाः राजा वर्ष-सहस्रेण तस्य अन्तम् अधिगच्छति

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
अह्ना अहर् pos=n,g=n,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
भयतः भय pos=n,g=n,c=5,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
वर्ष वर्ष pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat