Original

तस्मादेवं परं धर्मं मन्यन्ते धर्मकोविदाः ।यद्राजा रक्षणे युक्तो भूतेषु कुरुते दयाम् ॥ २७ ॥

Segmented

तस्माद् एवम् परम् धर्मम् मन्यन्ते धर्म-कोविदाः यद् राजा रक्षणे युक्तो भूतेषु कुरुते दयाम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एवम् एवम् pos=i
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
कोविदाः कोविद pos=a,g=m,c=1,n=p
यद् यत् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
भूतेषु भूत pos=n,g=m,c=7,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
दयाम् दया pos=n,g=f,c=2,n=s