Original

एष एव परो धर्मो यद्राजा रक्षते प्रजाः ।भूतानां हि यथा धर्मे रक्षणं च परा दया ॥ २६ ॥

Segmented

एष एव परो धर्मो यद् राजा रक्षते प्रजाः भूतानाम् हि यथा धर्मे रक्षणम् च परा दया

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यद् यत् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
रक्षते रक्ष् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
भूतानाम् भूत pos=n,g=m,c=6,n=p
हि हि pos=i
यथा यथा pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
pos=i
परा पर pos=n,g=f,c=1,n=s
दया दया pos=n,g=f,c=1,n=s