Original

धर्मेण व्यवहारेण प्रजाः पालय पाण्डव ।युधिष्ठिर तथा युक्तो नाधिबन्धेन योक्ष्यसे ॥ २५ ॥

Segmented

धर्मेण व्यवहारेण प्रजाः पालय पाण्डव युधिष्ठिर तथा युक्तो न आधि-बन्धेन योक्ष्यसे

Analysis

Word Lemma Parse
धर्मेण धर्म pos=n,g=m,c=3,n=s
व्यवहारेण व्यवहार pos=n,g=m,c=3,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालय पालय् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
तथा तथा pos=i
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
pos=i
आधि आधि pos=n,comp=y
बन्धेन बन्ध pos=n,g=m,c=3,n=s
योक्ष्यसे युज् pos=v,p=2,n=s,l=lrt