Original

एवं धर्मेण वृत्तेन प्रजास्त्वं परिपालयन् ।स्वन्तं पुण्यं यशोवन्तं प्राप्स्यसे कुरुनन्दन ॥ २४ ॥

Segmented

एवम् धर्मेण वृत्तेन प्रजाः त्वम् परिपालयन् सु अन्तम् पुण्यम् यशोवन्तम् प्राप्स्यसे कुरु-नन्दन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
परिपालयन् परिपालय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
यशोवन्तम् यशोवत् pos=a,g=m,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s