Original

धनानि तेभ्यो दद्यास्त्वं यथाशक्ति यथार्हतः ।सान्त्वयन्परिरक्षंश्च स्वर्गमाप्स्यसि दुर्जयम् ॥ २३ ॥

Segmented

धनानि तेभ्यो दद्याः त्वम् यथाशक्ति यथार्हतः सान्त्वयन् परिरक्ः च स्वर्गम् आप्स्यसि दुर्जयम्

Analysis

Word Lemma Parse
धनानि धन pos=n,g=n,c=2,n=p
तेभ्यो तद् pos=n,g=m,c=4,n=p
दद्याः दा pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
यथाशक्ति यथाशक्ति pos=i
यथार्हतः यथार्ह pos=a,g=n,c=5,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
परिरक्ः परिरक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आप्स्यसि आप् pos=v,p=2,n=s,l=lrt
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s