Original

मा स्म ते ब्राह्मणं दृष्ट्वा धनस्थं प्रचलेन्मनः ।अन्त्यायामप्यवस्थायां किमु स्फीतस्य भारत ॥ २२ ॥

Segmented

मा स्म ते ब्राह्मणम् दृष्ट्वा धन-स्थम् प्रचलेत् मनः अन्त्यायाम् अपि अवस्थायाम् किमु स्फीतस्य भारत

Analysis

Word Lemma Parse
मा मा pos=i
स्म स्म pos=i
ते त्वद् pos=n,g=,c=6,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
धन धन pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
प्रचलेत् प्रचल् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=1,n=s
अन्त्यायाम् अन्त्य pos=a,g=f,c=7,n=s
अपि अपि pos=i
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
किमु किमु pos=i
स्फीतस्य स्फीत pos=a,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s