Original

परचक्राभियानेन यदि ते स्याद्धनक्षयः ।अथ साम्नैव लिप्सेथा धनमब्राह्मणेषु यत् ॥ २१ ॥

Segmented

पर-चक्र-अभियानेन यदि ते स्याद् धन-क्षयः अथ साम्ना एव लिप्सेथा धनम् अब्राह्मणेषु यत्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
चक्र चक्र pos=n,comp=y
अभियानेन अभियान pos=n,g=n,c=3,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धन धन pos=n,comp=y
क्षयः क्षय pos=n,g=m,c=1,n=s
अथ अथ pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
एव एव pos=i
लिप्सेथा लिप्स् pos=v,p=2,n=s,l=vidhilin
धनम् धन pos=n,g=n,c=2,n=s
अब्राह्मणेषु अब्राह्मण pos=n,g=m,c=7,n=p
यत् यत् pos=i