Original

भीष्म उवाच ।समासेनैव ते तात धर्मान्वक्ष्यामि निश्चितान् ।विस्तरेण हि धर्माणां न जात्वन्तमवाप्नुयात् ॥ २ ॥

Segmented

भीष्म उवाच समासेन एव ते तात धर्मान् वक्ष्यामि निश्चितान् विस्तरेण हि धर्माणाम् न जातु अन्तम् अवाप्नुयात्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
समासेन समासेन pos=i
एव एव pos=i
ते त्वद् pos=n,g=,c=4,n=s
तात तात pos=n,g=m,c=8,n=s
धर्मान् धर्म pos=n,g=m,c=2,n=p
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
निश्चितान् निश्चि pos=va,g=m,c=2,n=p,f=part
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
हि हि pos=i
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
pos=i
जातु जातु pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin