Original

दोग्धि धान्यं हिरण्यं च प्रजा राज्ञि सुरक्षिता ।नित्यं स्वेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ १९ ॥

Segmented

दोग्धि धान्यम् हिरण्यम् च प्रजा राज्ञि सु रक्षिता नित्यम् स्वेभ्यः परेभ्यः च तृप्ता माता यथा पयः

Analysis

Word Lemma Parse
दोग्धि दुह् pos=v,p=3,n=s,l=lat
धान्यम् धान्य pos=n,g=n,c=2,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=2,n=s
pos=i
प्रजा प्रजा pos=n,g=f,c=2,n=p
राज्ञि राजन् pos=n,g=m,c=7,n=s
सु सु pos=i
रक्षिता रक्ष् pos=va,g=f,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
स्वेभ्यः स्व pos=a,g=m,c=4,n=p
परेभ्यः पर pos=n,g=m,c=4,n=p
pos=i
तृप्ता तृप् pos=va,g=f,c=1,n=s,f=part
माता मातृ pos=n,g=f,c=1,n=s
यथा यथा pos=i
पयः पयस् pos=n,g=n,c=2,n=s