Original

यो हि दोग्ध्रीमुपास्ते तु स नित्यं लभते पयः ।एवं राष्ट्रमुपायेन भुञ्जानो लभते फलम् ॥ १७ ॥

Segmented

यो हि दोग्ध्रीम् उपास्ते तु स नित्यम् लभते पयः एवम् राष्ट्रम् उपायेन भुञ्जानो लभते फलम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
दोग्ध्रीम् दोग्धृ pos=a,g=f,c=2,n=s
उपास्ते उपास् pos=v,p=3,n=s,l=lat
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
पयः पयस् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
भुञ्जानो भुज् pos=va,g=m,c=1,n=s,f=part
लभते लभ् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s