Original

अर्थमूलोऽपहिंसां च कुरुते स्वयमात्मनः ।करैरशास्त्रदृष्टैर्हि मोहात्संपीडयन्प्रजाः ॥ १५ ॥

Segmented

अर्थ-मूलः ऽपहिंसाम् च कुरुते स्वयम् आत्मनः करैः अ शास्त्र-दृष्टवद्भिः हि मोहात् सम्पीडयन् प्रजाः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
मूलः मूल pos=n,g=m,c=1,n=s
ऽपहिंसाम् अपहिंसा pos=n,g=f,c=2,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
स्वयम् स्वयम् pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
करैः कर pos=n,g=m,c=3,n=p
pos=i
शास्त्र शास्त्र pos=n,comp=y
दृष्टवद्भिः दृश् pos=va,g=m,c=3,n=p,f=part
हि हि pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
सम्पीडयन् सम्पीडय् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p