Original

अपशास्त्रपरो राजा संचयान्नाधिगच्छति ।अस्थाने चास्य तद्वित्तं सर्वमेव विनश्यति ॥ १४ ॥

Segmented

अपशास्त्र-परः राजा संचयान् न अधिगच्छति अस्थाने च अस्य तद् वित्तम् सर्वम् एव विनश्यति

Analysis

Word Lemma Parse
अपशास्त्र अपशास्त्र pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
संचयान् संचय pos=n,g=m,c=2,n=p
pos=i
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat
अस्थाने अस्थान pos=n,g=n,c=7,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat