Original

मा स्माधर्मेण लाभेन लिप्सेथास्त्वं धनागमम् ।धर्मार्थावध्रुवौ तस्य योऽपशास्त्रपरो भवेत् ॥ १३ ॥

Segmented

मा स्म अधर्मेण लाभेन लिप्सेथाः त्वम् धन-आगमम् धर्म-अर्थौ अध्रुवौ तस्य यो अपशास्त्र-परः भवेत्

Analysis

Word Lemma Parse
मा मा pos=i
स्म स्म pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
लाभेन लाभ pos=n,g=m,c=3,n=s
लिप्सेथाः लिप्स् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
धन धन pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=1,n=d
अध्रुवौ अध्रुव pos=a,g=m,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
अपशास्त्र अपशास्त्र pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin