Original

दापयित्वा करं धर्म्यं राष्ट्रं नित्यं यथाविधि ।अशेषान्कल्पयेद्राजा योगक्षेमानतन्द्रितः ॥ ११ ॥

Segmented

दापयित्वा करम् धर्म्यम् राष्ट्रम् नित्यम् यथाविधि अशेषान् कल्पयेद् राजा योगक्षेमान् अतन्द्रितः

Analysis

Word Lemma Parse
दापयित्वा दापय् pos=vi
करम् कर pos=n,g=m,c=2,n=s
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
यथाविधि यथाविधि pos=i
अशेषान् अशेष pos=a,g=m,c=2,n=p
कल्पयेद् कल्पय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
योगक्षेमान् योगक्षेम pos=n,g=m,c=2,n=p
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s