Original

बलिषष्ठेन शुल्केन दण्डेनाथापराधिनाम् ।शास्त्रनीतेन लिप्सेथा वेतनेन धनागमम् ॥ १० ॥

Segmented

बलि-षष्ठेन शुल्केन दण्डेन अथ अपराधिन् शास्त्र-नीतेन लिप्सेथा वेतनेन धन-आगमम्

Analysis

Word Lemma Parse
बलि बलि pos=n,comp=y
षष्ठेन षष्ठ pos=a,g=n,c=3,n=s
शुल्केन शुल्क pos=n,g=n,c=3,n=s
दण्डेन दण्ड pos=n,g=m,c=3,n=s
अथ अथ pos=i
अपराधिन् अपराधिन् pos=a,g=m,c=6,n=p
शास्त्र शास्त्र pos=n,comp=y
नीतेन नी pos=va,g=m,c=3,n=s,f=part
लिप्सेथा लिप्स् pos=v,p=2,n=s,l=vidhilin
वेतनेन वेतन pos=n,g=n,c=3,n=s
धन धन pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s