Original

अस्तब्धः पूजयेन्मान्यान्गुरून्सेवेदमायया ।अर्चेद्देवान्न दम्भेन श्रियमिच्छेदकुत्सिताम् ॥ ९ ॥

Segmented

अस्तब्धः पूजयेत् मन् गुरून् सेवेद् अमायया अर्चेद् देवान् न दम्भेन श्रियम् इच्छेद् अकुत्सिताम्

Analysis

Word Lemma Parse
अस्तब्धः अस्तब्ध pos=a,g=m,c=1,n=s
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
मन् मन् pos=va,g=m,c=2,n=p,f=krtya
गुरून् गुरु pos=n,g=m,c=2,n=p
सेवेद् सेव् pos=v,p=3,n=s,l=vidhilin
अमायया अमाया pos=n,g=f,c=3,n=s
अर्चेद् अर्च् pos=v,p=3,n=s,l=vidhilin
देवान् देव pos=n,g=m,c=2,n=p
pos=i
दम्भेन दम्भ pos=n,g=m,c=3,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
इच्छेद् इष् pos=v,p=3,n=s,l=vidhilin
अकुत्सिताम् अकुत्सित pos=a,g=f,c=2,n=s