Original

अनीर्षुर्गुप्तदारः स्याच्चोक्षः स्यादघृणी नृपः ।स्त्रियं सेवेत नात्यर्थं मृष्टं भुञ्जीत नाहितम् ॥ ८ ॥

Segmented

अनीर्षुः गुप्त-दारः स्यात् च उक्षः स्याद् अघृणी नृपः स्त्रियम् सेवेत न अत्यर्थम् मृष्टम् भुञ्जीत न अहितम्

Analysis

Word Lemma Parse
अनीर्षुः अनीर्षु pos=a,g=m,c=1,n=s
गुप्त गुप् pos=va,comp=y,f=part
दारः दार pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
उक्षः उक्ष pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अघृणी अघृणिन् pos=a,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
pos=i
अत्यर्थम् अत्यर्थम् pos=i
मृष्टम् मृज् pos=va,g=n,c=2,n=s,f=part
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
pos=i
अहितम् अहित pos=a,g=n,c=2,n=s