Original

नापरीक्ष्य नयेद्दण्डं न च मन्त्रं प्रकाशयेत् ।विसृजेन्न च लुब्धेभ्यो विश्वसेन्नापकारिषु ॥ ७ ॥

Segmented

न अपरीक्ष्य नयेद् दण्डम् न च मन्त्रम् प्रकाशयेत् विसृजेत् न च लुब्धेभ्यो विश्वसेत् न अपकारिन्

Analysis

Word Lemma Parse
pos=i
अपरीक्ष्य अपरीक्ष्य pos=i
नयेद् नी pos=v,p=3,n=s,l=vidhilin
दण्डम् दण्ड pos=n,g=m,c=2,n=s
pos=i
pos=i
मन्त्रम् मन्त्र pos=n,g=m,c=2,n=s
प्रकाशयेत् प्रकाशय् pos=v,p=3,n=s,l=vidhilin
विसृजेत् विसृज् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
लुब्धेभ्यो लुभ् pos=va,g=m,c=4,n=p,f=part
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin
pos=i
अपकारिन् अपकारिन् pos=a,g=m,c=7,n=p