Original

अर्थान्ब्रूयान्न चासत्सु गुणान्ब्रूयान्न चात्मनः ।आदद्यान्न च साधुभ्यो नासत्पुरुषमाश्रयेत् ॥ ६ ॥

Segmented

अर्थान् ब्रूयात् न च असत्सु गुणान् ब्रूयात् न च आत्मनः आदद्यात् न च साधुभ्यो न असत्-पुरुषम् आश्रयेत्

Analysis

Word Lemma Parse
अर्थान् अर्थ pos=n,g=m,c=2,n=p
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
असत्सु असत् pos=a,g=m,c=7,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
आदद्यात् आदा pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
साधुभ्यो साधु pos=a,g=m,c=5,n=p
pos=i
असत् असत् pos=a,comp=y
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
आश्रयेत् आश्रि pos=v,p=3,n=s,l=vidhilin