Original

संदधीत न चानार्यैर्विगृह्णीयान्न बन्धुभिः ।नानाप्तैः कारयेच्चारं कुर्यात्कार्यमपीडया ॥ ५ ॥

Segmented

संदधीत न च अनार्यैः विगृह्णीयात् न बन्धुभिः न अनाप्तैः कारयेत् चारम् कुर्यात् कार्यम् अपीडया

Analysis

Word Lemma Parse
संदधीत संधा pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अनार्यैः अनार्य pos=a,g=m,c=3,n=p
विगृह्णीयात् विग्रह् pos=v,p=3,n=s,l=vidhilin
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
pos=i
अनाप्तैः अनाप्त pos=a,g=m,c=3,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
चारम् चार pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कार्यम् कार्य pos=n,g=n,c=2,n=s
अपीडया अपीडा pos=n,g=f,c=3,n=s