Original

प्रियं ब्रूयादकृपणः शूरः स्यादविकत्थनः ।दाता नापात्रवर्षी स्यात्प्रगल्भः स्यादनिष्ठुरः ॥ ४ ॥

Segmented

प्रियम् ब्रूयाद् अकृपणः शूरः स्याद् अविकत्थनः दाता न अपात्र-वर्षी स्यात् प्रगल्भः स्याद् अनिष्ठुरः

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अकृपणः अकृपण pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अविकत्थनः अविकत्थन pos=a,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
pos=i
अपात्र अपात्र pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
प्रगल्भः प्रगल्भ pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनिष्ठुरः अनिष्ठुर pos=a,g=m,c=1,n=s