Original

चरेद्धर्मानकटुको मुञ्चेत्स्नेहं न नास्तिकः ।अनृशंसश्चरेदर्थं चरेत्काममनुद्धतः ॥ ३ ॥

Segmented

चरेद् धर्मान् अकटुको मुञ्चेत् स्नेहम् न नास्तिकः अनृशंसः चरेत् अर्थम् चरेत् कामम् अनुद्धतः

Analysis

Word Lemma Parse
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
धर्मान् धर्म pos=n,g=m,c=2,n=p
अकटुको अकटुक pos=a,g=m,c=1,n=s
मुञ्चेत् मुच् pos=v,p=3,n=s,l=vidhilin
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
pos=i
नास्तिकः नास्तिक pos=n,g=m,c=1,n=s
अनृशंसः अनृशंस pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
कामम् काम pos=n,g=m,c=2,n=s
अनुद्धतः अनुद्धत pos=a,g=m,c=1,n=s