Original

भीष्म उवाच ।इयं गुणानां षट्त्रिंशत्षट्त्रिंशद्गुणसंयुता ।यान्गुणांस्तु गुणोपेतः कुर्वन्गुणमवाप्नुयात् ॥ २ ॥

Segmented

भीष्म उवाच इयम् गुणानाम् षट्त्रिंशत् षट्त्रिंशद् गुण-संयुता यान् गुणान् तु गुण-उपेतः कुर्वन् गुणम् अवाप्नुयात्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
गुणानाम् गुण pos=n,g=m,c=6,n=p
षट्त्रिंशत् षट्त्रिंशत् pos=n,g=f,c=1,n=s
षट्त्रिंशद् षट्त्रिंशत् pos=n,g=f,c=1,n=s
गुण गुण pos=n,comp=y
संयुता संयुत pos=a,g=f,c=1,n=s
यान् यद् pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
तु तु pos=i
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
गुणम् गुण pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin