Original

वैशंपायन उवाच ।इदं वचः शांतनवस्य शुश्रुवान्युधिष्ठिरः पाण्डवमुख्यसंवृतः ।तदा ववन्दे च पितामहं नृपो यथोक्तमेतच्च चकार बुद्धिमान् ॥ १४ ॥

Segmented

वैशंपायन उवाच इदम् वचः शांतनवस्य शुश्रुवान् युधिष्ठिरः पाण्डव-मुख्य-संवृतः तदा ववन्दे च पितामहम् नृपो यथा उक्तम् एतत् च चकार बुद्धिमान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शांतनवस्य शांतनव pos=n,g=m,c=6,n=s
शुश्रुवान् शुश्रुवस् pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
मुख्य मुख्य pos=a,comp=y
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
pos=i
पितामहम् पितामह pos=n,g=m,c=2,n=s
नृपो नृप pos=n,g=m,c=1,n=s
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s