Original

इति सर्वान्गुणानेतान्यथोक्तान्योऽनुवर्तते ।अनुभूयेह भद्राणि प्रेत्य स्वर्गे महीयते ॥ १३ ॥

Segmented

इति सर्वान् गुणान् एतान् यथा उक्तान् यो ऽनुवर्तते अनुभूय इह भद्राणि प्रेत्य स्वर्गे महीयते

Analysis

Word Lemma Parse
इति इति pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
यथा यथा pos=i
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
अनुभूय अनुभू pos=vi
इह इह pos=i
भद्राणि भद्र pos=a,g=n,c=2,n=p
प्रेत्य प्रे pos=vi
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat