Original

एवं चरस्व राज्यस्थो यदि श्रेय इहेच्छसि ।अतोऽन्यथा नरपतिर्भयमृच्छत्यनुत्तमम् ॥ १२ ॥

Segmented

एवम् चरस्व राज्य-स्थः यदि श्रेय इह इच्छसि अतो ऽन्यथा नरपतिः भयम् ऋच्छति अनुत्तमम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
चरस्व चर् pos=v,p=2,n=s,l=lot
राज्य राज्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
यदि यदि pos=i
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
नरपतिः नरपति pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
ऋच्छति ऋछ् pos=v,p=3,n=s,l=lat
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s