Original

प्रहरेन्न त्वविज्ञाय हत्वा शत्रून्न शेषयेत् ।क्रोधं कुर्यान्न चाकस्मान्मृदुः स्यान्नापकारिषु ॥ ११ ॥

Segmented

प्रहरेत् न तु अविज्ञाय हत्वा शत्रून् न शेषयेत् क्रोधम् कुर्यात् न च अकस्मात् मृदुः स्यात् न अपकारिन्

Analysis

Word Lemma Parse
प्रहरेत् प्रहृ pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
अविज्ञाय अविज्ञाय pos=i
हत्वा हन् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
शेषयेत् शेषय् pos=v,p=3,n=s,l=vidhilin
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अकस्मात् अकस्मात् pos=i
मृदुः मृदु pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
अपकारिन् अपकारिन् pos=a,g=m,c=7,n=p