Original

सेवेत प्रणयं हित्वा दक्षः स्यान्न त्वकालवित् ।सान्त्वयेन्न च भोगार्थमनुगृह्णन्न चाक्षिपेत् ॥ १० ॥

Segmented

सेवेत प्रणयम् हित्वा दक्षः स्यात् न तु अकाल-विद् सान्त्वयेत् न च भोग-अर्थम् अनुग्रह् न च आक्षिपेत्

Analysis

Word Lemma Parse
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
प्रणयम् प्रणय pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
दक्षः दक्ष pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
तु तु pos=i
अकाल अकाल pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सान्त्वयेत् सान्त्वय् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
भोग भोग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनुग्रह् अनुग्रह् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
आक्षिपेत् आक्षिप् pos=v,p=3,n=s,l=vidhilin