Original

युधिष्ठिर उवाच ।केन वृत्तेन वृत्तज्ञ वर्तमानो महीपतिः ।सुखेनार्थान्सुखोदर्कानिह च प्रेत्य चाप्नुयात् ॥ १ ॥

Segmented

युधिष्ठिर उवाच केन वृत्तेन वृत्त-ज्ञ वर्तमानो महीपतिः सुखेन अर्थान् सुख-उदर्कान् इह च प्रेत्य च आप्नुयात्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन pos=n,g=n,c=3,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
वृत्त वृत्त pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
वर्तमानो वृत् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
अर्थान् अर्थ pos=n,g=m,c=2,n=p
सुख सुख pos=n,comp=y
उदर्कान् उदर्क pos=n,g=m,c=2,n=p
इह इह pos=i
pos=i
प्रेत्य प्रे pos=vi
pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin