Original

भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् ।सर्वेषामेव वर्णानां नाधर्मे रमते मनः ॥ ८ ॥

Segmented

भवेत् कृत-युगे धर्मो न अधर्मः विद्यते क्वचित् सर्वेषाम् एव वर्णानाम् न अधर्मे रमते मनः

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
pos=i
अधर्मे अधर्म pos=n,g=m,c=7,n=s
रमते रम् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s